atharvaveda/9/1/22

यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति। ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥

य: । वै । कशा॑या: । स॒प्त । मधू॑नि । वेद॑ । मधु॑ऽमान् । भ॒व॒ति॒ । ब्रा॒ह्म॒ण: । च॒ । राजा॑ । च॒ । धे॒नु: । च॒ । अ॒न॒ड्वान् । च॒ । व्री॒हि: । च॒ । यव॑: । च॒ । मधु॑ । स॒प्त॒मम् ॥१.२२।

ऋषिः - अथर्वा

देवता - मधु, अश्विनौ

छन्दः - त्रिपदा ब्राह्मी पुरउष्णिक्

स्वरः - मधु विद्या सूक्त

स्वर सहित मन्त्र

यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति। ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥

स्वर सहित पद पाठ

य: । वै । कशा॑या: । स॒प्त । मधू॑नि । वेद॑ । मधु॑ऽमान् । भ॒व॒ति॒ । ब्रा॒ह्म॒ण: । च॒ । राजा॑ । च॒ । धे॒नु: । च॒ । अ॒न॒ड्वान् । च॒ । व्री॒हि: । च॒ । यव॑: । च॒ । मधु॑ । स॒प्त॒मम् ॥१.२२।


स्वर रहित मन्त्र

यो वै कशायाः सप्त मधूनि वेद मधुमान्भवति। ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥


स्वर रहित पद पाठ

य: । वै । कशाया: । सप्त । मधूनि । वेद । मधुऽमान् । भवति । ब्राह्मण: । च । राजा । च । धेनु: । च । अनड्वान् । च । व्रीहि: । च । यव: । च । मधु । सप्तमम् ॥१.२२।