atharvaveda/8/6/16

प॑र्यस्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः। अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ॥

प॒र्य॒स्त॒ऽअ॒क्षा: । अप्र॑ऽचङ्कशा: । अ॒स्त्रै॒णा: । स॒न्तु॒ । पण्ड॑गा: । अव॑ । भे॒ष॒ज॒ । पा॒द॒य॒ । य: । इ॒माम् । स॒म्ऽविवृ॑त्सति । अप॑ति: । स्व॒प॒तिम् । स्त्रिय॑म् ॥६.१६॥

ऋषिः - मातृनामा

देवता - मातृनामा अथवा मन्त्रोक्ताः

छन्दः - पथ्यापङ्क्तिः

स्वरः - गर्भदोषनिवारण सूक्त

स्वर सहित मन्त्र

प॑र्यस्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः। अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ॥

स्वर सहित पद पाठ

प॒र्य॒स्त॒ऽअ॒क्षा: । अप्र॑ऽचङ्कशा: । अ॒स्त्रै॒णा: । स॒न्तु॒ । पण्ड॑गा: । अव॑ । भे॒ष॒ज॒ । पा॒द॒य॒ । य: । इ॒माम् । स॒म्ऽविवृ॑त्सति । अप॑ति: । स्व॒प॒तिम् । स्त्रिय॑म् ॥६.१६॥


स्वर रहित मन्त्र

पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः। अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥


स्वर रहित पद पाठ

पर्यस्तऽअक्षा: । अप्रऽचङ्कशा: । अस्त्रैणा: । सन्तु । पण्डगा: । अव । भेषज । पादय । य: । इमाम् । सम्ऽविवृत्सति । अपति: । स्वपतिम् । स्त्रियम् ॥६.१६॥