atharvaveda/8/3/4

अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम्। प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम् ॥

अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनि॑: । हर॑सा । ह॒न्तु॒ । ए॒न॒म् । प्र । पर्वा॑णि । जा॒त॒ऽवे॒द॒: । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णु: । वि । चि॒नो॒तु॒ । ए॒न॒म् ॥३..४॥

ऋषिः - चातनः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम्। प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम् ॥

स्वर सहित पद पाठ

अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनि॑: । हर॑सा । ह॒न्तु॒ । ए॒न॒म् । प्र । पर्वा॑णि । जा॒त॒ऽवे॒द॒: । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णु: । वि । चि॒नो॒तु॒ । ए॒न॒म् ॥३..४॥


स्वर रहित मन्त्र

अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम्। प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥


स्वर रहित पद पाठ

अग्ने । त्वचम् । यातुऽधानस्य । भिन्धि । हिंस्रा । अशनि: । हरसा । हन्तु । एनम् । प्र । पर्वाणि । जातऽवेद: । शृणीहि । क्रव्यऽअत् । क्रविष्णु: । वि । चिनोतु । एनम् ॥३..४॥