ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - द्विपदार्च्युष्णिक्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

वि॒षमे॒वास्याप्रि॑यं॒ भ्रातृ॑व्यमनु॒विषि॑च्यते॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

वि॒षम् । ए॒व । अ॒स्य॒ । अप्रि॑यम् । भ्रातृ॑व्यम् । अ॒नु॒ऽविसि॑च्यते । य: । ए॒वम् । वेद॑ ॥१५.४॥


स्वर रहित मन्त्र

विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥


स्वर रहित पद पाठ

विषम् । एव । अस्य । अप्रियम् । भ्रातृव्यम् । अनुऽविसिच्यते । य: । एवम् । वेद ॥१५.४॥