ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - द्विपदा प्राजापत्यानुष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

यत्प्र॑त्या॒हन्ति॑ वि॒षमे॒व तत्प्र॒त्याह॑न्ति ॥

स्वर सहित पद पाठ

यत् । प्र॒ति॒ऽआ॒हन्ति॑ । वि॒षम् । ए॒व । तत् । प्र॒ति॒ऽआह॑न्ति ॥१५.३॥


स्वर रहित मन्त्र

यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥


स्वर रहित पद पाठ

यत् । प्रतिऽआहन्ति । विषम् । एव । तत् । प्रतिऽआहन्ति ॥१५.३॥