ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - द्विपदा साम्नी त्रिष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

न च॑ प्रत्याह॒न्यान्मन॑सा॒ त्वा प्र॒त्याह॒न्मीति॑ प्र॒त्याह॑न्यात् ॥

स्वर सहित पद पाठ

न । च॒ । प्र॒ति॒ऽआ॒ह॒न्यात् । मन॑सा । त्वा॒ । प्र॒ति॒ऽआह॑न्मि । इति॑ । प्र॒ति॒ऽआह॑न्यात् ॥१५.२॥


स्वर रहित मन्त्र

न च प्रत्याहन्यान्मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात् ॥


स्वर रहित पद पाठ

न । च । प्रतिऽआहन्यात् । मनसा । त्वा । प्रतिऽआहन्मि । इति । प्रतिऽआहन्यात् ॥१५.२॥