ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - द्विपदा विराड्गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तद्यस्मा॑ ए॒वं वि॒दुषे॒ऽलाबु॑नाभिषि॒ञ्चेत्प्र॒त्याह॑न्यात् ॥

स्वर सहित पद पाठ

तत् । यस्मै॑ । ए॒वम् । वि॒दुषे॑ । अ॒लाबु॑ना । अ॒भि॒ऽसि॒ञ्चेत् । प्र॒ति॒ऽआह॑न्यात् ॥१५.१॥


स्वर रहित मन्त्र

तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात् ॥


स्वर रहित पद पाठ

तत् । यस्मै । एवम् । विदुषे । अलाबुना । अभिऽसिञ्चेत् । प्रतिऽआहन्यात् ॥१५.१॥