ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - आर्ची त्रिष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तं पुण्यं॑ गन्धं ग॑न्धर्वाप्स॒रस॒ उप॑ जीवन्ति॒ पुण्य॑गन्धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

तम् । पुण्य॑म् । ग॒न्धम् । ग॒न्ध॒र्व॒ऽअ॒प्सरस॑: । उप॑ । जी॒व॒न्ति॒ । पुण्य॑ऽगन्धि: । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१४.८॥


स्वर रहित मन्त्र

तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥


स्वर रहित पद पाठ

तम् । पुण्यम् । गन्धम् । गन्धर्वऽअप्सरस: । उप । जीवन्ति । पुण्यऽगन्धि: । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१४.८॥