ऋषिः - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्ची त्रिष्टुप्
स्वरः - विराट् सूक्त
तम् । पुण्य॑म् । ग॒न्धम् । ग॒न्ध॒र्व॒ऽअ॒प्सरस॑: । उप॑ । जी॒व॒न्ति॒ । पुण्य॑ऽगन्धि: । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१४.८॥
तम् । पुण्यम् । गन्धम् । गन्धर्वऽअप्सरस: । उप । जीवन्ति । पुण्यऽगन्धि: । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१४.८॥