ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - विराड्गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां वसु॑रुचिः सौर्यवर्च॒सोधो॒क्तां पुण्य॑मे॒व ग॒न्धम॑धोक्।

स्वर सहित पद पाठ

ताम् । वसु॑ऽरुचि: । सौ॒र्य॒ऽव॒र्च॒स: । अ॒धो॒क् । ताम् । पुण्य॑म् । ए॒व । ग॒न्धम् । अ॒धो॒क् ॥१४.७॥


स्वर रहित मन्त्र

तां वसुरुचिः सौर्यवर्चसोधोक्तां पुण्यमेव गन्धमधोक्।


स्वर रहित पद पाठ

ताम् । वसुऽरुचि: । सौर्यऽवर्चस: । अधोक् । ताम् । पुण्यम् । एव । गन्धम् । अधोक् ॥१४.७॥