ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्नी त्रिष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्या॑श्चि॒त्रर॑थः सौर्यवर्च॒सो व॒त्स आसी॑त्पुष्करप॒र्णं पात्र॑म्।

स्वर सहित पद पाठ

तस्या॑: । चि॒त्रऽर॑थ: । सौ॒र्य॒ऽव॒र्च॒स: । व॒त्स: । आसी॑त् । पु॒ष्क॒र॒ऽप॒र्णम् । पात्र॑म् ॥१४.६॥


स्वर रहित मन्त्र

तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम्।


स्वर रहित पद पाठ

तस्या: । चित्रऽरथ: । सौर्यऽवर्चस: । वत्स: । आसीत् । पुष्करऽपर्णम् । पात्रम् ॥१४.६॥