ऋषिः - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी त्रिष्टुप्
स्वरः - विराट् सूक्त
तस्या॑: । चि॒त्रऽर॑थ: । सौ॒र्य॒ऽव॒र्च॒स: । व॒त्स: । आसी॑त् । पु॒ष्क॒र॒ऽप॒र्णम् । पात्र॑म् ॥१४.६॥
तस्या: । चित्रऽरथ: । सौर्यऽवर्चस: । वत्स: । आसीत् । पुष्करऽपर्णम् । पात्रम् ॥१४.६॥