ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्न्युष्णिक्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां दे॒वः स॑वि॒ताधो॒क्तामू॒र्जामे॒वाधो॑क्।

स्वर सहित पद पाठ

ताम् । दे॒व: । स॒वि॒ता । अ॒धोक् । ताम् । ऊ॒र्जाम् । ए॒व । अ॒धो॒क् ॥१४.३॥


स्वर रहित मन्त्र

तां देवः सविताधोक्तामूर्जामेवाधोक्।


स्वर रहित पद पाठ

ताम् । देव: । सविता । अधोक् । ताम् । ऊर्जाम् । एव । अधोक् ॥१४.३॥