ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्न्युष्णिक्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्या॒ इन्द्रो॑ व॒त्स आसी॑च्चम॒सः पात्र॑म्।

स्वर सहित पद पाठ

तस्या॑: । इन्द्र॑: । व॒त्स: । आसी॑त् । च॒म॒स: । पात्र॑म् ॥१४.२॥


स्वर रहित मन्त्र

तस्या इन्द्रो वत्स आसीच्चमसः पात्रम्।


स्वर रहित पद पाठ

तस्या: । इन्द्र: । वत्स: । आसीत् । चमस: । पात्रम् ॥१४.२॥