ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्न्यनुष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तद्वि॒षं स॒र्पा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

तत् । वि॒षम् । स॒र्पा: । उप॑ । जी॒व॒न्ति॒ । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१४.१६॥


स्वर रहित मन्त्र

तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥


स्वर रहित पद पाठ

तत् । विषम् । सर्पा: । उप । जीवन्ति । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१४.१६॥