ऋषिः - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्न्यनुष्टुप्
स्वरः - विराट् सूक्त
तत् । वि॒षम् । स॒र्पा: । उप॑ । जी॒व॒न्ति॒ । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१४.१६॥
तत् । विषम् । सर्पा: । उप । जीवन्ति । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१४.१६॥