ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्न्यनुष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां धृ॒तरा॑ष्ट्र ऐराव॒तोधो॒क्तां वि॒षमे॒वाधो॑क्।

स्वर सहित पद पाठ

ताम् । धृ॒तऽरा॑ष्ट्र: । ऐ॒रा॒ऽव॒त: । अ॒धो॒क् । ताम् । वि॒षम् । ए॒व । अ॒धो॒क् ॥१४.१५॥


स्वर रहित मन्त्र

तां धृतराष्ट्र ऐरावतोधोक्तां विषमेवाधोक्।


स्वर रहित पद पाठ

ताम् । धृतऽराष्ट्र: । ऐराऽवत: । अधोक् । ताम् । विषम् । एव । अधोक् ॥१४.१५॥