ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्नी बृहती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्या॑स्तक्ष॒को वै॑शाले॒यो व॒त्स आसी॑दलाबुपा॒त्रं पात्र॑म्।

स्वर सहित पद पाठ

तस्या॑: । त॒क्ष॒क: । वै॒शा॒ले॒य: । व॒त्स: । आसी॑त् । अ॒ला॒बु॒ऽपा॒त्रम् । पात्र॑म् ॥१४.१४॥


स्वर रहित मन्त्र

तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम्।


स्वर रहित पद पाठ

तस्या: । तक्षक: । वैशालेय: । वत्स: । आसीत् । अलाबुऽपात्रम् । पात्रम् ॥१४.१४॥