ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - विराड्गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां र॑ज॒तना॑भिः काबेर॒कोधो॒क्तां ति॑रो॒धामे॒वाधो॑क्।

स्वर सहित पद पाठ

ताम् । र॒ज॒तऽना॑भि: । का॒बे॒र॒क: । अ॒धो॒क् । ताम् । ति॒र॒:ऽधाम् । ए॒व । अ॒धो॒क् ॥१४.११॥


स्वर रहित मन्त्र

तां रजतनाभिः काबेरकोधोक्तां तिरोधामेवाधोक्।


स्वर रहित पद पाठ

ताम् । रजतऽनाभि: । काबेरक: । अधोक् । ताम् । तिर:ऽधाम् । एव । अधोक् ॥१४.११॥