ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - चतुष्पदा साम्नी जगती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सा दे॒वानाग॑च्छ॒त्तां दे॒वा उपा॑ह्वय॒न्तोर्ज॒ एहीति॑।

स्वर सहित पद पाठ

सा । उत् । अ॒क्रा॒म॒त् । सा । दे॒वान् । आ । अ॒ग॒च्छ॒त् । ताम् । दे॒वा: । उप॑ । अ॒ह्व॒य॒न्त॒ । ऊर्जे॑ । आ । इ॒हि॒ । इति॑ ॥१४.१॥


स्वर रहित मन्त्र

सोदक्रामत्सा देवानागच्छत्तां देवा उपाह्वयन्तोर्ज एहीति।


स्वर रहित पद पाठ

सा । उत् । अक्रामत् । सा । देवान् । आ । अगच्छत् । ताम् । देवा: । उप । अह्वयन्त । ऊर्जे । आ । इहि । इति ॥१४.१॥