ऋषिः - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदोष्णिक्
स्वरः - विराट् सूक्त
सा । उत् । अ॒क्रा॒म॒त् । सा । म॒नु॒ष्या॑न् । आ । अ॒ग॒च्छ॒त् । ताम् । म॒नु॒ष्या᳡: । उप॑ । अ॒ह्व॒य॒न्त॒ । इरा॑ऽवति । आ । इ॒हि॒ । इति ॥१३.९॥
सा । उत् । अक्रामत् । सा । मनुष्यान् । आ । अगच्छत् । ताम् । मनुष्या᳡: । उप । अह्वयन्त । इराऽवति । आ । इहि । इति ॥१३.९॥