ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - आसुरी गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तामन्त॑को मार्त्य॒वोऽधो॒क्तां स्व॒धामे॒वाधो॑क्।

स्वर सहित पद पाठ

ताम् । अन्त॑क: । मा॒र्त्य॒व: । अ॒धो॒क् । ताम् । स्व॒धाम् । ए॒व । अ॒धो॒क् ॥१३.७॥


स्वर रहित मन्त्र

तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्।


स्वर रहित पद पाठ

ताम् । अन्तक: । मार्त्यव: । अधोक् । ताम् । स्वधाम् । एव । अधोक् ॥१३.७॥