ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्नी बृहती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्या॑ य॒मो राजा॑ व॒त्स आसी॑द्रजतपा॒त्रं पात्र॑म्।

स्वर सहित पद पाठ

तस्या॑: । य॒म । राजा॑ । व॒त्स: । आसी॑त् । र॒ज॒त॒ऽपा॒त्रम् । पात्र॑म् ॥१३.६॥


स्वर रहित मन्त्र

तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम्।


स्वर रहित पद पाठ

तस्या: । यम । राजा । वत्स: । आसीत् । रजतऽपात्रम् । पात्रम् ॥१३.६॥