ऋषिः - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा साम्नी जगती
स्वरः - विराट् सूक्त
सा । उत् । अ॒क्रा॒म॒त् । सा । पि॒तृन् । आ । अ॒ग॒च्छ॒त् । ताम् । पि॒तर॑: । उप॑ । अ॒ह्व॒य॒न्त॒ । स्वधे॑ । आ । इ॒हि॒ । इति॑ ॥१३.५॥
सा । उत् । अक्रामत् । सा । पितृन् । आ । अगच्छत् । ताम् । पितर: । उप । अह्वयन्त । स्वधे । आ । इहि । इति ॥१३.५॥