ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - चतुष्पदा साम्नी जगती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सा पि॒तॄनाग॑च्छ॒त्तां पि॒तर॒ उपा॑ह्वयन्त॒ स्वध॒ एहीति॑।

स्वर सहित पद पाठ

सा । उत् । अ॒क्रा॒म॒त् । सा । पि॒तृन् । आ । अ॒ग॒च्छ॒त् । ताम् । पि॒तर॑: । उप॑ । अ॒ह्व॒य॒न्त॒ । स्वधे॑ । आ । इ॒हि॒ । इति॑ ॥१३.५॥


स्वर रहित मन्त्र

सोदक्रामत्सा पितॄनागच्छत्तां पितर उपाह्वयन्त स्वध एहीति।


स्वर रहित पद पाठ

सा । उत् । अक्रामत् । सा । पितृन् । आ । अगच्छत् । ताम् । पितर: । उप । अह्वयन्त । स्वधे । आ । इहि । इति ॥१३.५॥