ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्न्युष्णिक्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां द्विमू॑र्धा॒र्त्व्योधो॒क्तां मा॒यामे॒वाधो॑क्।

स्वर सहित पद पाठ

ताम् । द्विऽमू॑र्धा । अ॒र्त्व्य᳡: । अ॒धो॒क् । ताम् । मा॒याम् । ए॒व । अ॒धो॒क् ॥१३.३॥


स्वर रहित मन्त्र

तां द्विमूर्धार्त्व्योधोक्तां मायामेवाधोक्।


स्वर रहित पद पाठ

ताम् । द्विऽमूर्धा । अर्त्व्य᳡: । अधोक् । ताम् । मायाम् । एव । अधोक् ॥१३.३॥