ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्नी बृहती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्या॑ वि॒रोच॑नः॒ प्राह्रा॑दिर्व॒त्स आसी॑दयस्पा॒त्रं पात्र॑म्।

स्वर सहित पद पाठ

तस्या॑: । वि॒ऽरोच॑न: । प्राह्रा॑दि: । व॒त्स: । आसी॑त् । अ॒य॒:ऽपा॒त्रम् । पात्र॑म् ॥१३.२॥


स्वर रहित मन्त्र

तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम्।


स्वर रहित पद पाठ

तस्या: । विऽरोचन: । प्राह्रादि: । वत्स: । आसीत् । अय:ऽपात्रम् । पात्रम् ॥१३.२॥