ऋषिः - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्ची त्रिष्टुप्
स्वरः - विराट् सूक्त
ते । कृ॒षिम् । च॒ । स॒त्यम् । च॒ । म॒नु॒ष्या᳡: । उप॑ । जी॒व॒न्ति॒ । कृ॒ष्टऽरा॑धि: । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.१२॥
ते । कृषिम् । च । सत्यम् । च । मनुष्या᳡: । उप । जीवन्ति । कृष्टऽराधि: । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१३.१२॥