ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - प्राजापत्यानुष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां पृथी॑ वै॒न्योधो॒क्तां कृ॒षिं च॑ स॒स्यं चा॑धोक्।

स्वर सहित पद पाठ

ताम् । पृथी॑ । वै॒न्य᳡: । अ॒धो॒क् । ताम् । कृ॒षिम् । च॒ । स॒त्यम् । च॒ । अ॒धो॒क् ॥१३.११॥


स्वर रहित मन्त्र

तां पृथी वैन्योधोक्तां कृषिं च सस्यं चाधोक्।


स्वर रहित पद पाठ

ताम् । पृथी । वैन्य᳡: । अधोक् । ताम् । कृषिम् । च । सत्यम् । च । अधोक् ॥१३.११॥