ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्नी बृहती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्या॒ मनु॑र्वैवस्व॒तो व॒त्स आसी॑त्पृथि॒वी पात्र॑म्।

स्वर सहित पद पाठ

तस्या॑: । मनु॑: । वै॒व॒स्व॒त । व॒त्स: । आसी॑त् । पृ॒थि॒वी । पात्र॑म् ॥१३.१०॥


स्वर रहित मन्त्र

तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम्।


स्वर रहित पद पाठ

तस्या: । मनु: । वैवस्वत । वत्स: । आसीत् । पृथिवी । पात्रम् ॥१३.१०॥