ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - चतुष्पदा साम्नी जगती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सासु॑रा॒नाग॑च्छ॒त्तामसु॑रा॒ उपा॑ह्वयन्त॒ माय॒ एहीति॑।

स्वर सहित पद पाठ

सा ।उत् । अ॒क्रा॒म॒त् । सा । असु॑रान् । आ॒ । अ॒ग॒च्छ॒त् । ताम् । असु॑रा: । उप॑ । अ॒ह्व॒य॒न्त॒ । मयि॑ । आ । इ॒ह‍ि॒ । इति॑ ॥१३.१॥


स्वर रहित मन्त्र

सोदक्रामत्सासुरानागच्छत्तामसुरा उपाह्वयन्त माय एहीति।


स्वर रहित पद पाठ

सा ।उत् । अक्रामत् । सा । असुरान् । आ । अगच्छत् । ताम् । असुरा: । उप । अह्वयन्त । मयि । आ । इह‍ि । इति ॥१३.१॥