ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - चतुष्पदा प्राजापत्या पङ्क्तिः

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सा म॑नु॒ष्याश॒नाग॑च्छ॒त्तां म॑नु॒ष्या अघ्नत॒ सा स॒द्यः सम॑भवत्।

स्वर सहित पद पाठ

सा । उत् । अ॒क्रा॒म॒त् । सा । म॒नु॒ष्या᳡न् । आ । अ॒ग॒च्छ॒त् । ताम् । म॒नु॒ष्या᳡: । अ॒घ्न॒त॒ । सा । स॒द्य: । सम् । अ॒भ॒व॒त् ॥१२.७॥


स्वर रहित मन्त्र

सोदक्रामत्सा मनुष्याशनागच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्।


स्वर रहित पद पाठ

सा । उत् । अक्रामत् । सा । मनुष्या᳡न् । आ । अगच्छत् । ताम् । मनुष्या᳡: । अघ्नत । सा । सद्य: । सम् । अभवत् ॥१२.७॥