ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - चतुष्पदा प्राजापत्या पङ्क्तिः

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सा दे॒वानाग॑च्छ॒त्तां दे॒वा अ॑घ्नत॒ सार्ध॑मा॒से सम॑भवत्।

स्वर सहित पद पाठ

सा । उत् । अ॒क्रा॒म॒त् । सा । दे॒वान् । आ । अ॒ग॒च्छ॒त् । ताम् । दे॒वा: । अ॒घ्न॒त॒ । सा । अ॒र्ध॒ऽमा॒से । सम् । अ॒भ॒व॒त् ॥१२.५॥


स्वर रहित मन्त्र

सोदक्रामत्सा देवानागच्छत्तां देवा अघ्नत सार्धमासे समभवत्।


स्वर रहित पद पाठ

सा । उत् । अक्रामत् । सा । देवान् । आ । अगच्छत् । ताम् । देवा: । अघ्नत । सा । अर्धऽमासे । सम् । अभवत् ॥१२.५॥