ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्न्यनुष्टुप्

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

ओष॑धीरे॒वास्मै॑ रथन्त॒रं दु॑हे॒ व्यचो॑ बृ॒हत् ॥

स्वर सहित पद पाठ

ओष॑धी: । ए॒व । अ॒स्मै॒ । र॒थ॒मऽत॒रम् । दु॒हे॒ । व्यच॑: । बृ॒हत् ॥११.९॥


स्वर रहित मन्त्र

ओषधीरेवास्मै रथन्तरं दुहे व्यचो बृहत् ॥


स्वर रहित पद पाठ

ओषधी: । एव । अस्मै । रथमऽतरम् । दुहे । व्यच: । बृहत् ॥११.९॥