ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - साम्नी पङ्क्तिः

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

ओष॑धीरे॒व र॑थन्त॒रेण॑ दे॒वा अ॑दुह्र॒न्व्यचो॑ बृ॒हता ॥

स्वर सहित पद पाठ

ओष॑धी: । ए॒व । र॒थ॒म्ऽत॒रेण॑ । दे॒वा: । अ॒दु॒ह्र॒न् । व्यच॑: । बृ॒ह॒ता ॥११.७॥


स्वर रहित मन्त्र

ओषधीरेव रथन्तरेण देवा अदुह्रन्व्यचो बृहता ॥


स्वर रहित पद पाठ

ओषधी: । एव । रथम्ऽतरेण । देवा: । अदुह्रन् । व्यच: । बृहता ॥११.७॥