ऋषिः - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्च्यनुष्टुप्
स्वरः - विराट् सूक्त
बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । द्वौ । स्तनौ॑ । आस्ता॑म् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । द्वौ ॥११.६॥
बृहत् । च । रथम्ऽतरम् । च । द्वौ । स्तनौ । आस्ताम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । द्वौ ॥११.६॥