ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - विराड्गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तस्या॒ इन्द्रो॑ व॒त्स आसी॑द्गाय॒त्र्यभि॒धान्य॒भ्रमूधः॑ ॥

स्वर सहित पद पाठ

तस्या॑: । इन्द्र॑: । व॒त्स: । आसी॑त् । गा॒य॒त्री । अ॒भि॒ऽधानी॑ । अ॒भ्रम् । ऊध॑: ॥११.५॥


स्वर रहित मन्त्र

तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥


स्वर रहित पद पाठ

तस्या: । इन्द्र: । वत्स: । आसीत् । गायत्री । अभिऽधानी । अभ्रम् । ऊध: ॥११.५॥