ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - एकपदा साम्नी पङ्क्तिः

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

ऊर्ज॒ एहि॒ स्वध॑ एहि॒ सूनृ॑त॒ एहीरा॑व॒त्येहीति॑ ॥

स्वर सहित पद पाठ

ऊर्जे॑ । आ । इ॒हि॒ । स्वधे॑ । आ । इ॒हि॒ । सूनृ॑ते । आ । इ॒हि॒ । इरा॑ऽवति । आ । इ॒हि॒ । इति॑ ॥११.४॥


स्वर रहित मन्त्र

ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥


स्वर रहित पद पाठ

ऊर्जे । आ । इहि । स्वधे । आ । इहि । सूनृते । आ । इहि । इराऽवति । आ । इहि । इति ॥११.४॥