ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - एपदा याजुषी गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तामुपा॑ह्वयन्त ॥

स्वर सहित पद पाठ

ताम् । उप॑ । अ॒ह्व॒य॒न्त॒ ॥११.३॥


स्वर रहित मन्त्र

तामुपाह्वयन्त ॥


स्वर रहित पद पाठ

ताम् । उप । अह्वयन्त ॥११.३॥