atharvaveda/8/10/2

सोद॑क्राम॒त्सा गार्ह॑पत्ये॒ न्यक्रामत्।

सा ।उत् । अ॒क्रा॒म॒त् । सा । गार्ह॑ऽपत्ये । नि । अ॒क्रा॒म॒त् ॥१०.२॥

ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - याजुषी जगती

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

सोद॑क्राम॒त्सा गार्ह॑पत्ये॒ न्यक्रामत्।

स्वर सहित पद पाठ

सा ।उत् । अ॒क्रा॒म॒त् । सा । गार्ह॑ऽपत्ये । नि । अ॒क्रा॒म॒त् ॥१०.२॥


स्वर रहित मन्त्र

सोदक्रामत्सा गार्हपत्ये न्यक्रामत्।


स्वर रहित पद पाठ

सा ।उत् । अक्रामत् । सा । गार्हऽपत्ये । नि । अक्रामत् ॥१०.२॥