atharvaveda/8/10/15

तां बृह॒स्पति॑राङ्गिर॒सोधो॒क्तां ब्रह्म॑ च॒ तप॑श्चाधोक्।

ताम् । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । अ॒धो॒क् । ताम् । ब्रह्म॑ । च॒ । तप॑: । च॒ । अ॒धो॒क् ॥१३.१५॥

ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - विराड्गायत्री

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

तां बृह॒स्पति॑राङ्गिर॒सोधो॒क्तां ब्रह्म॑ च॒ तप॑श्चाधोक्।

स्वर सहित पद पाठ

ताम् । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । अ॒धो॒क् । ताम् । ब्रह्म॑ । च॒ । तप॑: । च॒ । अ॒धो॒क् ॥१३.१५॥


स्वर रहित मन्त्र

तां बृहस्पतिराङ्गिरसोधोक्तां ब्रह्म च तपश्चाधोक्।


स्वर रहित पद पाठ

ताम् । बृहस्पति: । आङ्गिरस: । अधोक् । ताम् । ब्रह्म । च । तप: । च । अधोक् ॥१३.१५॥