atharvaveda/8/10/1

वि॒राड्वा इ॒दमग्र॑ आसी॒त्तस्या॑ जा॒तायाः॒। सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑ ॥

वि॒ऽराट् । वै । इ॒दम् । अग्रे॑ । आ॒सी॒त् । तस्या॑: । जा॒ताया॑: । सर्व॑म्‌ । अ॒बि॒भे॒त् । इ॒यम् । ए॒व । इ॒दम् । भ॒वि॒ष्यति॑ । इति॑ ॥१०.१॥

ऋषिः - अथर्वाचार्यः

देवता - विराट्

छन्दः - त्रिपदार्ची पङ्क्तिः

स्वरः - विराट् सूक्त

स्वर सहित मन्त्र

वि॒राड्वा इ॒दमग्र॑ आसी॒त्तस्या॑ जा॒तायाः॒। सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑ ॥

स्वर सहित पद पाठ

वि॒ऽराट् । वै । इ॒दम् । अग्रे॑ । आ॒सी॒त् । तस्या॑: । जा॒ताया॑: । सर्व॑म्‌ । अ॒बि॒भे॒त् । इ॒यम् । ए॒व । इ॒दम् । भ॒वि॒ष्यति॑ । इति॑ ॥१०.१॥


स्वर रहित मन्त्र

विराड्वा इदमग्र आसीत्तस्या जातायाः। सर्वमबिभेदियमेवेदं भविष्यतीति ॥


स्वर रहित पद पाठ

विऽराट् । वै । इदम् । अग्रे । आसीत् । तस्या: । जाताया: । सर्वम्‌ । अबिभेत् । इयम् । एव । इदम् । भविष्यति । इति ॥१०.१॥