atharvaveda/8/1/3

इ॒ह तेऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑। उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ॥

इ॒ह । ते॒ । असु॑: । इ॒ह । प्रा॒ण: । इ॒ह । आयु॑: । इ॒ह । ते॒ । मन॑: । उत् । त्वा॒ । नि:ऽऋ॑त्या: । पाशे॑भ्य: । दैव्या॑ । वा॒चा । भ॒रा॒म॒सि॒ ॥१.३॥

ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - अनुष्टुप्

स्वरः - दीर्घायु सूक्त

स्वर सहित मन्त्र

इ॒ह तेऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑। उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ॥

स्वर सहित पद पाठ

इ॒ह । ते॒ । असु॑: । इ॒ह । प्रा॒ण: । इ॒ह । आयु॑: । इ॒ह । ते॒ । मन॑: । उत् । त्वा॒ । नि:ऽऋ॑त्या: । पाशे॑भ्य: । दैव्या॑ । वा॒चा । भ॒रा॒म॒सि॒ ॥१.३॥


स्वर रहित मन्त्र

इह तेऽसुरिह प्राण इहायुरिह ते मनः। उत्त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥


स्वर रहित पद पाठ

इह । ते । असु: । इह । प्राण: । इह । आयु: । इह । ते । मन: । उत् । त्वा । नि:ऽऋत्या: । पाशेभ्य: । दैव्या । वाचा । भरामसि ॥१.३॥