atharvaveda/7/97/1

यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकित्व॒न्नवृ॑णीमही॒ह। ध्रु॒वम॑यो ध्रु॒वमु॒ता श॑विष्ठैप्रवि॒द्वान्य॒ज्ञमुप॑ याहि॒ सोम॑म् ॥

यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॑: । चि॒कि॒त्व॒न् । अवृ॑णीमहि । इ॒ह । ध्रु॒वम् । अ॒य॒: । ध्रु॒वम् । उ॒त । श॒वि॒ष्ठ॒ । प्र॒ऽवि॒द्वान् । य॒ज्ञम् । उप॑ । या॒हि॒ । सोम॑म् ॥१०२.१॥

ऋषिः - अथर्वा

देवता - इन्द्राग्नी

छन्दः - त्रिष्टुप्

स्वरः - यज्ञ सूक्त

स्वर सहित मन्त्र

यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकित्व॒न्नवृ॑णीमही॒ह। ध्रु॒वम॑यो ध्रु॒वमु॒ता श॑विष्ठैप्रवि॒द्वान्य॒ज्ञमुप॑ याहि॒ सोम॑म् ॥

स्वर सहित पद पाठ

यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॑: । चि॒कि॒त्व॒न् । अवृ॑णीमहि । इ॒ह । ध्रु॒वम् । अ॒य॒: । ध्रु॒वम् । उ॒त । श॒वि॒ष्ठ॒ । प्र॒ऽवि॒द्वान् । य॒ज्ञम् । उप॑ । या॒हि॒ । सोम॑म् ॥१०२.१॥


स्वर रहित मन्त्र

यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वन्नवृणीमहीह। ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान्यज्ञमुप याहि सोमम् ॥


स्वर रहित पद पाठ

यत् । अद्य । त्वा । प्रऽयति । यज्ञे । अस्मिन् । होत: । चिकित्वन् । अवृणीमहि । इह । ध्रुवम् । अय: । ध्रुवम् । उत । शविष्ठ । प्रऽविद्वान् । यज्ञम् । उप । याहि । सोमम् ॥१०२.१॥