atharvaveda/7/8/1

भ॒द्रादधि॒ श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अस्तु। अथे॒मम॒स्या वर॒ आ पृ॑थि॒व्या आ॒रेश॑त्रुं कृणुहि॒ सर्व॑वीरम् ॥

भ॒द्रात् । अधि॑ । श्रेय॑: । प्र । इ॒हि॒ । बृह॒स्पति॑: । पु॒र॒:ऽए॒ता । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒मम् । अ॒स्या: । वरे॑ । आ । पृ॒थि॒व्या: । आ॒रेऽश॑त्रुम् । कृ॒णु॒हि॒ । सर्व॑ऽवीरम् ॥९.१॥

ऋषिः - उपरिबभ्रवः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - उपरिबभ्रव सूक्त

स्वर सहित मन्त्र

भ॒द्रादधि॒ श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अस्तु। अथे॒मम॒स्या वर॒ आ पृ॑थि॒व्या आ॒रेश॑त्रुं कृणुहि॒ सर्व॑वीरम् ॥

स्वर सहित पद पाठ

भ॒द्रात् । अधि॑ । श्रेय॑: । प्र । इ॒हि॒ । बृह॒स्पति॑: । पु॒र॒:ऽए॒ता । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒मम् । अ॒स्या: । वरे॑ । आ । पृ॒थि॒व्या: । आ॒रेऽश॑त्रुम् । कृ॒णु॒हि॒ । सर्व॑ऽवीरम् ॥९.१॥


स्वर रहित मन्त्र

भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु। अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥


स्वर रहित पद पाठ

भद्रात् । अधि । श्रेय: । प्र । इहि । बृहस्पति: । पुर:ऽएता । ते । अस्तु । अथ । इमम् । अस्या: । वरे । आ । पृथिव्या: । आरेऽशत्रुम् । कृणुहि । सर्वऽवीरम् ॥९.१॥