atharvaveda/7/70/5

अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥

अपि॑ । न॒ह्या॒मि॒ । ते॒ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । घो॒रस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.५॥

ऋषिः - अथर्वा

देवता - श्येनः

छन्दः - अनुष्टुप्

स्वरः - शत्रुदमन सूक्त

स्वर सहित मन्त्र

अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥

स्वर सहित पद पाठ

अपि॑ । न॒ह्या॒मि॒ । ते॒ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । घो॒रस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.५॥


स्वर रहित मन्त्र

अपि नह्यामि ते बाहू अपि नह्याम्यास्यम्। अग्नेर्घोरस्य मन्युना तेन तेऽवधिषं हविः ॥


स्वर रहित पद पाठ

अपि । नह्यामि । ते । बाहू इति । अपि । नह्यामि । आस्य᳡म् । अग्ने: । घोरस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.५॥