atharvaveda/7/53/4

मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोव॒हाय॒ परा॑ गात्। स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥

मा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । अ॒व॒ऽहाय॑ । परा॑ । गा॒त् । स॒प्त॒र्षिऽभ्य॑: । ए॒न॒म् । परि॑ । द॒दा॒मि॒ । ते । ए॒न॒म् । स्व॒स्ति । ज॒रसे॑ । व॒ह॒न्तु॒ ॥५५.४॥

ऋषिः - ब्रह्मा

देवता - आयुः, बृहस्पतिः, अश्विनौ

छन्दः - उष्णिग्गर्भार्षी पङ्क्तिः

स्वरः - दीर्घायु सूक्त

स्वर सहित मन्त्र

मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोव॒हाय॒ परा॑ गात्। स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥

स्वर सहित पद पाठ

मा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । अ॒व॒ऽहाय॑ । परा॑ । गा॒त् । स॒प्त॒र्षिऽभ्य॑: । ए॒न॒म् । परि॑ । द॒दा॒मि॒ । ते । ए॒न॒म् । स्व॒स्ति । ज॒रसे॑ । व॒ह॒न्तु॒ ॥५५.४॥


स्वर रहित मन्त्र

मेमं प्राणो हासीन्मो अपानोवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥


स्वर रहित पद पाठ

मा । इमम् । प्राण: । हासीत् । मो इति । अपान: । अवऽहाय । परा । गात् । सप्तर्षिऽभ्य: । एनम् । परि । ददामि । ते । एनम् । स्वस्ति । जरसे । वहन्तु ॥५५.४॥