atharvaveda/6/88/2

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑। ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥

ध्रु॒वम् । ते॒ । राजा॑ । वरु॑ण: । ध्रु॒वम् । दे॒व: । बृह॒स्पति॑: । ध्रु॒वम् । ते॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥८८.२॥

ऋषिः - अथर्वा

देवता - ध्रुवः

छन्दः - अनुष्टुप्

स्वरः - ध्रुवोराजा सूक्त

स्वर सहित मन्त्र

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑। ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥

स्वर सहित पद पाठ

ध्रु॒वम् । ते॒ । राजा॑ । वरु॑ण: । ध्रु॒वम् । दे॒व: । बृह॒स्पति॑: । ध्रु॒वम् । ते॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥८८.२॥


स्वर रहित मन्त्र

ध्रुवं ते राजा वरुणो ध्रुवम्देवो बृहस्पतिः। ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥


स्वर रहित पद पाठ

ध्रुवम् । ते । राजा । वरुण: । ध्रुवम् । देव: । बृहस्पति: । ध्रुवम् । ते । इन्द्र: । च । अग्नि: । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥८८.२॥