atharvaveda/6/66/2

आ॑तन्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ। निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ऽद्य परा॑शरीत् ॥

आ॒ऽत॒न्वा॒ना: । आ॒ऽयच्छ॑न्त: । अस्य॑न्त: । ये । च॒ । धाव॑थ । नि:ऽह॑स्ता: । श॒त्र॒व॒: । स्थ॒न॒ । इन्द्र॑: । व॒: । अ॒द्य । परा॑ । अ॒श॒री॒त् ॥६६.२॥

ऋषिः - अथर्वा

देवता - चन्द्रः, इन्द्रः

छन्दः - अनुष्टुप्

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

आ॑तन्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ। निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ऽद्य परा॑शरीत् ॥

स्वर सहित पद पाठ

आ॒ऽत॒न्वा॒ना: । आ॒ऽयच्छ॑न्त: । अस्य॑न्त: । ये । च॒ । धाव॑थ । नि:ऽह॑स्ता: । श॒त्र॒व॒: । स्थ॒न॒ । इन्द्र॑: । व॒: । अ॒द्य । परा॑ । अ॒श॒री॒त् ॥६६.२॥


स्वर रहित मन्त्र

आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ। निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत् ॥


स्वर रहित पद पाठ

आऽतन्वाना: । आऽयच्छन्त: । अस्यन्त: । ये । च । धावथ । नि:ऽहस्ता: । शत्रव: । स्थन । इन्द्र: । व: । अद्य । परा । अशरीत् ॥६६.२॥