atharvaveda/6/62/2
ऋषिः - अथर्वा
देवता - रुद्रः
छन्दः - त्रिष्टुप्
स्वरः - पावमान सूक्त
वै॒श्वा॒न॒रीम् । सू॒नृता॑म् । आ । र॒भ॒ध्व॒म् । यस्या॑: । आशा॑: । त॒न्व᳡: । वी॒तऽपृ॑ष्ठा: । तया॑ । गृ॒णन्त॑: । स॒ध॒ऽमादे॑षु । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥६२.२॥
वैश्वानरीम् । सूनृताम् । आ । रभध्वम् । यस्या: । आशा: । तन्व᳡: । वीतऽपृष्ठा: । तया । गृणन्त: । सधऽमादेषु । वयम् । स्याम । पतय: । रयीणाम् ॥६२.२॥