atharvaveda/6/132/2

यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

यम् । विश्वे॑ । दे॒वा: । स्म॒रम् । असि॑ञ्चन् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒‍मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.२॥

ऋषिः - अथर्वा

देवता - स्मरः

छन्दः - त्रिपदा विराण्महाबृहती

स्वरः - स्मर सूक्त

स्वर सहित मन्त्र

यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

स्वर सहित पद पाठ

यम् । विश्वे॑ । दे॒वा: । स्म॒रम् । असि॑ञ्चन् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒‍मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.२॥


स्वर रहित मन्त्र

यं विश्वे देवाः स्मरमसिञ्चन्नप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥


स्वर रहित पद पाठ

यम् । विश्वे । देवा: । स्मरम् । असिञ्चन् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपा‍मि । वरुणस्य । धर्मणा ॥१३२.२॥