atharvaveda/6/123/4

स प॑चामि॒ स द॑दामि। स य॑जे॒ स द॒त्तान्मा यू॑षम् ॥

स: । प॒चा॒मि॒ । स: । द॒दा॒मि॒ । स: । य॒जे॒ । स: । द॒त्तात् । मा । यू॒ष॒म् ॥१२३.४॥

ऋषिः - भृगु

देवता - विश्वे देवाः

छन्दः - एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टुप्

स्वरः - सौमनस्य सूक्त

स्वर सहित मन्त्र

स प॑चामि॒ स द॑दामि। स य॑जे॒ स द॒त्तान्मा यू॑षम् ॥

स्वर सहित पद पाठ

स: । प॒चा॒मि॒ । स: । द॒दा॒मि॒ । स: । य॒जे॒ । स: । द॒त्तात् । मा । यू॒ष॒म् ॥१२३.४॥


स्वर रहित मन्त्र

स पचामि स ददामि। स यजे स दत्तान्मा यूषम् ॥


स्वर रहित पद पाठ

स: । पचामि । स: । ददामि । स: । यजे । स: । दत्तात् । मा । यूषम् ॥१२३.४॥