atharvaveda/6/115/1

यद्वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्। यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ॥

यत् । वि॒द्वांस॑: । यत् । अवि॑द्वांस: । एनां॑सि । च॒कृ॒म । व॒यम् । यू॒यम् । न॒: । तस्मा॑त् । मु॒ञ्च॒त॒ । विश्वे॑ ।दे॒वा॒: । स॒ऽजो॒ष॒स॒: ॥११५.१॥

ऋषिः - ब्रह्मा

देवता - विश्वे देवाः

छन्दः - अनुष्टुप्

स्वरः - पापनाशन सूक्त

स्वर सहित मन्त्र

यद्वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्। यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ॥

स्वर सहित पद पाठ

यत् । वि॒द्वांस॑: । यत् । अवि॑द्वांस: । एनां॑सि । च॒कृ॒म । व॒यम् । यू॒यम् । न॒: । तस्मा॑त् । मु॒ञ्च॒त॒ । विश्वे॑ ।दे॒वा॒: । स॒ऽजो॒ष॒स॒: ॥११५.१॥


स्वर रहित मन्त्र

यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम्। यूयं नस्तस्मान्मुञ्चत विश्वे देवाः सजोषसः ॥


स्वर रहित पद पाठ

यत् । विद्वांस: । यत् । अविद्वांस: । एनांसि । चकृम । वयम् । यूयम् । न: । तस्मात् । मुञ्चत । विश्वे ।देवा: । सऽजोषस: ॥११५.१॥