ऋषिः - च॒क॒र्थ॒ । अ॒र॒सम् । वि॒षम् ॥१००.३॥
देवता - ब्रह्मणस्पतिः
छन्दः - अनुष्टुप्
स्वरः - बलवर्धक सूक्त
आ । वृ॒ष॒ऽय॒स्व॒ । श्व॒सि॒हि । वर्ध॑स्व । प्र॒थय॑स्व । च॒ । य॒था॒ऽअ॒ङ्गम् । व॒र्ध॒ता॒म् । शेप॑: । तेन॑ । यो॒षित॑म् । इत् । ज॒हि॒ ॥१०१.१॥
आ । वृषऽयस्व । श्वसिहि । वर्धस्व । प्रथयस्व । च । यथाऽअङ्गम् । वर्धताम् । शेप: । तेन । योषितम् । इत् । जहि ॥१०१.१॥